वांछित मन्त्र चुनें
आर्चिक को चुनें

द꣣धिक्रा꣡व्णो꣢ अकारिषं जि꣣ष्णो꣡रश्व꣢꣯स्य वा꣣जि꣡नः꣢ । सु꣣रभि꣢ नो꣣ मु꣡खा꣢ कर꣣त्प्र꣢ न꣣ आ꣡यू꣢ꣳषि तारिषत् ॥३५८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र न आयूꣳषि तारिषत् ॥३५८॥

मन्त्र उच्चारण
पद पाठ

द꣣धिक्रा꣡व्णः꣢ । द꣣धि । क्रा꣡व्णः꣢꣯ । अ꣣कारिषम् । जिष्णोः꣢ । अ꣡श्व꣢꣯स्य । वा꣣जि꣡नः꣢ । सु꣣रभि꣢ । सु꣣ । रभि꣢ । नः꣣ । मु꣡खा꣢꣯ । मु । खा꣣ । करत् । प्र꣢ । नः꣢ । आ꣡यूँ꣢꣯षि । ता꣣रिषत् ॥३५८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 358 | (कौथोम) 4 » 2 » 2 » 7 | (रानायाणीय) 4 » 1 » 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र का ‘दधिक्रावा’ अग्निदेवता है। इस नाम से परमात्मा, यज्ञाग्नि और राजा की स्तुति की गयी है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। मैं (जिष्णोः) विजयशील तथा विजय प्रदान करनेवाले, (अश्वस्य) सब शुभ गुणों में व्याप्त, (वाजिनः) बल और विज्ञान से युक्त (दधिक्राव्णः) धारक पृथिवी, चन्द्र, सूर्य, नक्षत्र आदि लोकों को अपनी-अपनी धुरी पर अथवा किसी पिण्ड के चारों ओर घुमानेवाले, अथवा स्तोत्र-धारकों, धर्म-धारकों वा सद्गुण-धारकों को कर्मयोगी बनानेवाले जगदीश्वर का (अकारिषम्) स्वागत करता हूँ। स्वागतवचन द्वारा सत्कृत वह जगदीश्वर (नः) हमारे (मुखा) मुखों को (सुरभि) सुगन्धित अर्थात् कटु-वचन, पर-निन्दा आदि से रहित मधुर सत्य-भाषण के सौरभ से सम्पन्न (करत्) करे, और (नः) हमारी (आयूंषि) आयुओं को (प्र तारिषत्) बढ़ाये ॥ द्वितीय—यज्ञाग्नि के पक्ष में। मैं (जिष्णोः) रोग आदि पर विजय पानेवाले, (अश्वस्य) फैलने के स्वभाववाले, (वाजिनः) हव्यान्नों से युक्त (दधिक्राव्णः) हवियों को धारण कर रूपान्तरित करके देशान्तर में पहुँचा देनेवाले आहवनीय अग्नि का (अकारिषम्) यज्ञ में उपयोग करता हूँ, अर्थात् उसमें हवियों का होम करता हूँ। आहुति दिया हुआ वह यज्ञाग्नि (नः) हमारे (मुखा) मुख को, अर्थात् मुखवर्ती नासिका-प्रदेश को (सुरभि) सुगन्धित (करत्) कर दे, और (नः आयूंषि प्रतारिषत्) हम अग्निहोत्रियों के आयु के वर्षों को बढ़ाये। अभिप्राय यह है कि नियम से अग्निहोत्र करते हुए हम चिरञ्जीवी हों ॥ अग्नि में होमे हुए सुगन्धित हव्य से सुगन्धित हुआ वायु जब श्वास-प्रश्वास-क्रिया द्वारा फेफड़ों के अन्दर जाता है, तब रक्त को शुद्ध कर, उसमें जीवनदायक तत्त्व समाविष्ट करके, उसकी मलिनता को हरकर बाहर निकाल देता है। वेद में कहा भी है—‘हे वायु, तू अपने साथ औषध अन्दर ला, जो मल है उसे बाहर निकाल। तू सब रोगों की दवा है, तू विद्वान् वैद्यों का दूत होकर विचरता है (ऋ० १०।१३७|३)’। एक अन्य मन्त्र में वैद्य कह रहा है—‘हे रोगी ! मैं हवि के द्वारा तुझे जीवन देने के लिए अज्ञात रोग से और राजयक्ष्मा से छुडा दूँगा। यदि तुझे गठिया रोग ने जकड़ लिया है, तो उससे भी वायु और अग्नि तुझे छुड़ा देंगे (ऋ० १०।१६१।१)’ ॥ तृतीय—राजा के पक्ष में। मैं (जिष्णोः) विजयशील (अश्वस्य) अश्व के समान राष्ट्र-रूप रथ को वहन करनेवाले, (वाजिनः) अन्नादि ऐश्वर्यों से युक्त, बलवान् और युद्ध करने में समर्थ, (दधिक्राव्णः) बहुत से लोगों तथा पदार्थों के धारक विमानादि यानों को चलवानेवाले राजा के (अकारिषम्) राजनियमों का पालन करता हूँ। (सः) वह राजा, सदाचारमार्ग में प्रवृत्त करके (नः) हम प्रजाजनों के (मुखा) मुखों को (सुरभि) यश के सौरभ से युक्त (करत्) करे, और (नः) हम प्रजाजनों की (आयूंषि) आयु के वर्षों को (प्रतारिषत्) बढ़ाये। भाव यह है कि आयुर्वेद के शिक्षण, चिकित्सा के सुप्रबन्ध, कृषि-व्यापार-पशुपालन के उत्कर्ष, हिंसा-उपद्रव आदि के निवारण, शत्रुओं के उच्छेद, इस प्रकार के सब उपायों द्वारा राष्ट्रवासियों को अकाल मृत्यु का ग्रास बनने से बचाये ॥७॥ इस मन्त्र में श्लेषालङ्कार है, तृतीय-चतुर्थ पादों में अन्त्यानुप्रास भी है। दधिक्रावा, अश्व और वाजी इन सबके अश्ववाचक होने से पुनरुक्ति प्रतीत होती है, किन्तु यौगिक अर्थ करने से पुनरुक्ति का परिहार हो जाता है, अतः पुनरुक्तवदाभास अलङ्कार है ॥७॥

भावार्थभाषाः -

परमात्मा की स्तुति, अग्निहोत्र और राजनियमों के पालन द्वारा हमें यशःसौरभ और दीर्घायुष्य प्राप्त करना चाहिए ॥७॥ महीधर ने इस मन्त्र पर यजुर्वेदभाष्य में कात्यायन श्रौतसूत्र की अश्वमेधविधि का अनुसरण करते हुए यह लिखा है कि घोड़े के पास सोयी हुई यजमान की प्रथम परिणीत पत्नी महिषी को वहाँ से उठाकर अध्वर्यु, ब्रह्मा, उद्गाता, होता और क्षत्ता नामक ऋत्विज् इस मन्त्र को पढ़ें। साथ ही ‘सुरभि नो मुखा करत्’ की व्याख्या में लिखा है कि अश्लील भाषण से दुर्गन्ध को प्राप्त हुए मुखों को यज्ञ सुगन्धित कर दे। यह सब प्रलापमात्र है। कौन बुद्धिमान् ऐसा होगा जो पहले तो अश्लील भाषण करके मुखों को दुर्गन्धयुक्त करे और फिर उसकी शुद्धि का उपाय खोजे? ‘कीचड़ लगाकर फिर उसे धोने की अपेक्षा कीचड़ को हाथ न लगाना ही अधिक अच्छा है’ इस नीति का अनुसरण क्यों न किया जाये?

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

दधिक्रावा अग्निर्देवता। तन्नाम्ना परमात्मानं, यज्ञाग्निं, राजानं च स्तौति।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। अहम् (जिष्णोः) जयशीलस्य विजयप्रदानशीलस्य च, (अश्वस्य) सकलशुभगुणव्याप्तस्य, (वाजिनः) बलविज्ञानवतः (दधिक्राव्णः) यो दधीन् धारकान् पृथिवीचन्द्रसूर्यनक्षत्रादिलोकान् स्वधुरि किञ्चित् पिण्डं परितो वा क्रमयति परिक्रमयतीति तस्य। दधातीति दधिः, दधातेः ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७।’ इति किः प्रत्ययः लिड्वच्च। दधिपूर्वात् क्रमु पादविक्षेपे धातोः ‘अन्येभ्योऽपि दृश्यते। अ० ३।२।७५’ इति वनिप् प्रत्ययः। यद्वा दधीन् स्तोत्रधारकान् धर्मधारकान् सद्गुणधारकान् वा क्रमयति कर्मयोगिनः करोतीति तस्य जगदीश्वरस्य (अकारिषम्) स्वागतं करोमि। अत्र करोतेर्लडर्थे लुङ्। स्वागतवचनेन सत्कृतः स दधिक्रावा जगदीश्वरः (नः) अस्माकं (मुखा) मुखानि (सुरभि) सुरभीणि, कटुवचनपरनिन्दादिरहितमधुरसत्यभाषणसौरभसम्पन्नानि। मुखा, सुरभि इत्युभयत्र ‘शेश्छन्दसि बहुलम्।’ अ० ६।१।७० इति शिलोपः। (करत्) कुर्यात्, (नः) अस्माकम् (आयूंषि) वयोवर्षाणि च (प्र तारिषत्) प्रवर्द्धयेत्। (प्र पूर्वस्तरतिर्वर्द्धनार्थः। ‘करत्’ इति करोतेः, ‘तारिषत्’ इति च तॄ प्लवनसंतरणयोः इत्येतस्य लेटि तिपि रूपम्, द्वितीये ‘सिब्बहुलं लेटि। अ० ३।१।२४’ इति सिबागमः, तस्य च णिद्वत्त्वाद् वृद्धिः। उभयत्र ‘इतश्च लोपः परमैपदेषु। अ० ३।४।९७’ इति तिप इकारलोपः ॥ अथ द्वितीयः—यज्ञाग्निपरः। अहम् (जिष्णोः) रोगादिजयशीलस्य, (अश्वस्य) व्यापनस्वभावस्य, (वाजिनः) हव्यान्नवतः (दधिक्राव्णः२) दधिः हव्यानि धृतवान् सन् तानि भस्मीकृत्य रूपान्तरं नीत्वा क्रमयति वायुमाध्यमेन देशान्तरं प्रापयतीति तस्य आहवनीयस्याग्नेः (अकारिषम्) यज्ञे उपयोगं करोमि, तस्मिन् हव्यानि जुहोमीत्यर्थः। हुतः स यज्ञाग्निः (नः) अस्माकम् (मुखा) मुखम्, मुखवर्तिनासिकाप्रदेशम्। अत्र ‘सुपां सुलुक्। अ० ७।१।३९’ इति द्वितीयैकवचनस्य आकारादेशः। (सुरभि) सौरभयुक्तम् (करत्) कुर्यात्, (नः आयूंषि प्रतारिषत्) अग्निहोतॄणामस्माकम् आयुर्वर्षाणि च प्रवर्द्धयेत्, नियमेनाग्नौ होमं कुर्वन्तो वयं चिरं जीवेमेत्यर्थः ॥ अग्नौ हुतेन सुगन्धिना हव्येन सुरभिगन्धिर्वायुर्यदा श्वासप्रश्वासक्रियया फुप्फुसाभ्यन्तरं गच्छति तदा रक्तं संशोध्य तत्र जीवनदायकं तत्त्वं समावेश्य तन्मालिन्यमपहृत्य बहिर्निस्सारयति। तेन स्वास्थ्य-लाभो दीर्घमायुश्च जायते। तथा च श्रुतिः—आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑। त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से (ऋ० १०।१३७।३) इति। ‘मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात्। ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम्’ (ऋ० १०।१६१।१) इति च। अत्र इन्द्राग्नी वाय्वग्नी इति ज्ञेयम् ॥ अथ तृतीयः—राजपरः। अहम् (जिष्णोः) विजयशीलस्य (अश्वस्य) अश्वरूपस्य, अश्ववद् राष्ट्ररथं वहतः इत्यर्थः, (वाजिनः) अन्नाद्यैश्वर्यवतो, बलवतः, संग्रामसमर्थस्य च। वाज इत्यन्ननाम, बलनाम, संग्रामनाम च। निघं० २।७, २।९, २।१७। वाजी वेजनवान् निरु० २।२८। (दधिक्राव्णः३) यो राज्ये दधीनि बहुजनद्रव्यादिधारकाणि विमानादियानानि क्रमयति सञ्चालयति तस्य नृपतेः (अकारिषम्) राज्यनियमानां पालनं करोमि। (सः) असौ नृपतिः सदाचारमार्गे प्रवर्त्य (नः) अस्माकम् (मुखा) मुखानि (सुरभि) यशःसौरभवन्ति (करत्) कुर्यात्, किञ्च (नः) अस्माकम् प्रजाजनानाम् (आयूंषि) आयुर्वर्षाणि (प्र तारिषत्) प्रवर्द्धयेत्। आयुर्वेदशिक्षणेन, चिकित्सासुप्रबन्धेन, कृषिवाणिज्यपशुपालनोत्कर्षेण, हिंसोपद्रवादिनिवारणेन, शत्रुच्छेदेन एवंविधसकलोपायप्रचारणेन राष्ट्रवासिनोऽकालमृत्युग्रासात् संरक्षेदित्यर्थः ॥७॥४ वेदे ‘दधिक्राः’ ‘दधिक्रावा’ चेत्युभयमपि प्रयुक्तम्। उभयोः प्रत्ययस्यैव भेदः, प्रथमं विट्प्रत्ययान्तं, द्वितीयं च वनिप्प्रत्ययान्तम्। ‘दधिक्राः’ इति पदं यास्काचार्य एवं निर्वक्ति—‘दधिक्रा इत्येतद् दधत् क्रामतीति वा, दधत् क्रन्दतीति वा, दधदाकारी भवतीति वा। तस्याश्ववद् देवतावच्च निगमा भवन्ति (निरु० २।२७)’ इति। तदेव निर्वचनं ‘दधिक्रावा’ इति पदस्यापि तन्मते विज्ञेयम् ॥ अत्र श्लेषालङ्कारः तृतीयचतुर्थपादयोरन्त्यानुप्रासश्च। ‘दधिक्राव्णः, अश्वस्य, वाजिनः’ इति सर्वेषामश्ववाचित्वात् पुनरुक्तत्वप्रतीतेः, यौगिकत्वेन च तत्परिहारात्, पुनरुक्तवदाभासोऽलङ्कारः ॥७॥

भावार्थभाषाः -

परमात्मस्तवनेनाग्निहोत्रेण राजनियमपालनेन चास्माभिर्यशःसौरभं दीर्घायुष्यं च प्राप्तव्यम् ॥७॥ यजुर्वेदभाष्ये महीधरः कात्यायनश्रौतसूत्रस्याश्वमेधविधिमनुसरन् ‘महिषीं’ यजमानस्य प्रथमपरिणीतां पत्नीमश्वसमीपसुप्तामुत्थाप्य पुरुषा अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारो मन्त्रं पठेयुरित्याह। किञ्च ‘सुरभि नो मुखा करत्’ इति व्याचक्षाणः ‘अश्लीलभाषणेन दुर्गन्धं प्राप्तानि मुखानि सुरभीणि यज्ञः करोत्विति’ प्रतिपादयाञ्चक्रे। तत्सर्वं प्रलपितमात्रम्। कः खलु सुधीर्यः पूर्वमश्लीलभाषणं कृत्वा मुखानि दुर्गन्धतां नयेत्, पश्चाच्च शोधनोपायमन्विष्येत्। ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति न्याय एव किमिति नानुस्रियेत ॥

टिप्पणी: १. ऋ० ४।३९।४, य० २३।३२ ऋषिः प्रजापतिः, अ० २०।१३७।३। २. दधिक्रावा अग्निविशेषः। ....धारयति क्रामयति देशान्तरं प्रापयति इति दधिक्रावा अग्निः। क्रमेर्वनिप्प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ (पा० ६।७।४१) इति अनुनासिकस्याकारादेशः। दधिक्राव्णो देवस्य परिचरणम् अकारिषम्—इति भ०। ३. (दधिक्रावाणम्) धारकाणां यानानां क्रामयितारं गमयितारम् इति ऋ० ७।४४।३ भाष्ये द०। ४. दयानन्दर्षिर्मन्त्रमेतम् ऋग्भाष्ये यजुर्भाष्ये च राजप्रजाविषये व्याख्यातवान्।